Original

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २ ॥

Segmented

याम् निवेदयसे लङ्काम् पुरीम् भीमस्य रक्षसः क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
निवेदयसे निवेदय् pos=v,p=2,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
भीमस्य भीम pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s