Original

ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ ५ ॥

Segmented

ऊचुः संश्रवणे ये माम् द्विजाः कार्तान्तिकाः शुभाम् ते ऽद्य सर्वे हते रामे ऽज्ञानिनो अनृत-वादिनः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
संश्रवणे संश्रवण pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
कार्तान्तिकाः कार्तान्तिक pos=n,g=m,c=1,n=p
शुभाम् शुभ pos=a,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽद्य अद्य pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
ऽज्ञानिनो अज्ञानिन् pos=a,g=m,c=1,n=p
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p