Original

प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७ ॥

Segmented

प्रविश्य सीता बहु-वृक्ष-षण्डाम् ताम् राक्षस-इन्द्रस्य विहार-भूमिम् सम्प्रेक्ष्य संचिन्त्य च राज-पुत्रौ परम् विषादम् समुपाजगाम

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
सीता सीता pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
वृक्ष वृक्ष pos=n,comp=y
षण्डाम् षण्ड pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
विहार विहार pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संचिन्त्य संचिन्तय् pos=vi
pos=i
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
परम् पर pos=n,g=m,c=2,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
समुपाजगाम समुपागम् pos=v,p=3,n=s,l=lit