Original

प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ३२ ॥

Segmented

प्रायेण गत-सत्त्वानाम् पुरुषाणाम् गत-आयुषाम् दृश्यमानेषु वक्त्रेषु परम् भवति वैकृतम्

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
गत गम् pos=va,comp=y,f=part
आयुषाम् आयुस् pos=n,g=m,c=6,n=p
दृश्यमानेषु दृश् pos=va,g=n,c=7,n=p,f=part
वक्त्रेषु वक्त्र pos=n,g=n,c=7,n=p
परम् पर pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वैकृतम् वैकृत pos=n,g=n,c=1,n=s