Original

इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ॥ ३१ ॥

Segmented

इदम् च सु महत् चिह्नम् शनैः पश्यस्व मैथिलि निःसंज्ञौ अपि उभौ एतौ न एव लक्ष्मीः वियुज्यते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चिह्नम् चिह्न pos=n,g=n,c=2,n=s
शनैः शनैस् pos=i
पश्यस्व पश् pos=v,p=2,n=s,l=lot
मैथिलि मैथिली pos=n,g=f,c=8,n=s
निःसंज्ञौ निःसंज्ञ pos=a,g=m,c=1,n=d
अपि अपि pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
वियुज्यते वियुज् pos=v,p=3,n=s,l=lat