Original

सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २८ ॥

Segmented

सा त्वम् भव सु विस्रब्धा अनुमानैः सुख-उदयैः अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सु सु pos=i
विस्रब्धा विश्रम्भ् pos=va,g=f,c=1,n=s,f=part
अनुमानैः अनुमान pos=n,g=n,c=3,n=p
सुख सुख pos=n,comp=y
उदयैः उदय pos=n,g=n,c=3,n=p
अहतौ अहत pos=a,g=m,c=2,n=d
पश्य पश् pos=v,p=2,n=s,l=lot
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s