Original

न हि कोपपरीतानि हर्षपर्युत्सुकानि च ।भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २४ ॥

Segmented

न हि कोप-परीतानि हर्ष-पर्युत्सुकानि च भवन्ति युधि योधानाम् मुखानि निहते पतौ

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कोप कोप pos=n,comp=y
परीतानि परी pos=va,g=n,c=1,n=p,f=part
हर्ष हर्ष pos=n,comp=y
पर्युत्सुकानि पर्युत्सुक pos=a,g=n,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
युधि युध् pos=n,g=f,c=7,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
मुखानि मुख pos=n,g=n,c=1,n=p
निहते निहन् pos=va,g=m,c=7,n=s,f=part
पतौ पति pos=n,g=m,c=7,n=s