Original

ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च ।तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः ॥ २ ॥

Segmented

ऊचुः लक्षणिका ये माम् पुत्रिणी अविधवा इति च ते ऽस्य सर्वे हते रामे ऽज्ञानिनो अनृत-वादिनः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
लक्षणिका लक्षणिक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
पुत्रिणी पुत्रिन् pos=a,g=f,c=1,n=s
अविधवा अविधवा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=n,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
ऽज्ञानिनो अज्ञानिन् pos=a,g=m,c=1,n=p
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p