Original

न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ १८ ॥

Segmented

न हि दृष्टि-पथम् प्राप्य राघवस्य रणे रिपुः जीवन् प्रतिनिवर्तेत यदि अपि स्यात् मनोजवः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दृष्टि दृष्टि pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
प्रतिनिवर्तेत प्रतिनिवृत् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मनोजवः मनोजव pos=a,g=m,c=1,n=s