Original

शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५ ॥

Segmented

शोधयित्वा जनस्थानम् प्रवृत्तिम् उपलभ्य च तीर्त्वा सागरम् अक्षोभ्यम् भ्रातरौ गोष्पदे हतौ

Analysis

Word Lemma Parse
शोधयित्वा शोधय् pos=vi
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
pos=i
तीर्त्वा तृ pos=vi
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
गोष्पदे गोष्पद pos=n,g=n,c=7,n=s
हतौ हन् pos=va,g=m,c=1,n=d,f=part