Original

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ ९ ॥

Segmented

ह्रस्वो रूक्षो अप्रशस्तः च परिवेषः सु लोहितः आदित्य-मण्डले नीलम् लक्ष्म लक्ष्मण दृश्यते

Analysis

Word Lemma Parse
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
रूक्षो रूक्ष pos=a,g=m,c=1,n=s
अप्रशस्तः अप्रशस्त pos=a,g=m,c=1,n=s
pos=i
परिवेषः परिवेष pos=n,g=m,c=1,n=s
सु सु pos=i
लोहितः लोहित pos=a,g=m,c=1,n=s
आदित्य आदित्य pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s
नीलम् नील pos=a,g=n,c=1,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat