Original

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ६९ ॥

Segmented

देव-दानव-यक्षाणाम् गन्धर्व-उरग-रक्षसाम् शत्रुम् अद्य उद्धरिष्यामि त्वाम् ऋषीणाम् च कण्टकम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
उद्धरिष्यामि उद्धृ pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
कण्टकम् कण्टक pos=n,g=m,c=2,n=s