Original

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ ६८ ॥

Segmented

हन्तास्मि त्वाम् सहामात्यम् स पुत्र-ज्ञाति-बान्धवम् निरुद्विग्नाः त्रयः लोका भविष्यन्ति हते त्वयि

Analysis

Word Lemma Parse
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहामात्यम् सहामात्य pos=a,g=m,c=2,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
निरुद्विग्नाः निरुद्विग्न pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
हते हन् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s