Original

न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।शक्यं मूर्खसहायेन पापेनाविजितात्मना ॥ ५८ ॥

Segmented

न हि राज्यम् अधर्मेण भोक्तुम् क्षणम् अपि त्वया शक्यम् मूर्ख-सहायेन पापेन अविजित-आत्मना

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
भोक्तुम् भुज् pos=vi
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
मूर्ख मूर्ख pos=a,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
अविजित अविजित pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s