Original

आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवंगमैः ।अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ॥ ४२ ॥

Segmented

आवृतः स गिरिः सर्वैः तैः समन्तात् प्लवंगमैः अयुतानाम् सहस्रम् च पुरीम् ताम् अभ्यवर्तत

Analysis

Word Lemma Parse
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p
अयुतानाम् अयुत pos=n,g=n,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan