Original

परिपूर्णमिवाकाशं संछन्नेव च मेदिनी ।लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः ॥ ४० ॥

Segmented

परिपूर्णम् इव आकाशम् संछन्ना इव च मेदिनी लङ्काम् उपनिविष्टैः च संपतद्भिः च वानरैः

Analysis

Word Lemma Parse
परिपूर्णम् परिपृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
उपनिविष्टैः उपनिविश् pos=va,g=m,c=3,n=p,f=part
pos=i
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p