Original

सन्ति चौघा बलाः केचित्केचिच्छतगुणोत्तराः ।अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ ३८ ॥

Segmented

अप्रमेय-बलाः च अन्ये तत्र आसन् हरि-यूथपाः

Analysis

Word Lemma Parse
अप्रमेय अप्रमेय pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p