Original

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ ३६ ॥

Segmented

सर्वे विकृत-लाङ्गूलाः सर्वे दंष्ट्र-नख-आयुधाः सर्वे विकृत-चित्र-अङ्गाः सर्वे च विकृत-आननाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
लाङ्गूलाः लाङ्गूल pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दंष्ट्र दंष्ट्र pos=n,comp=y
नख नख pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
चित्र चित्र pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
विकृत विकृ pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p