Original

वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ।निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ॥ ३२ ॥

Segmented

वानराणाम् तु षट्त्रिंशत् कोट्यः प्रख्यात-यूथपाः निपीड्य उपनिविष्टाः च सुग्रीवो यत्र वानरः

Analysis

Word Lemma Parse
वानराणाम् वानर pos=n,g=m,c=6,n=p
तु तु pos=i
षट्त्रिंशत् षट्त्रिंशत् pos=n,g=f,c=1,n=s
कोट्यः कोटि pos=n,g=f,c=1,n=p
प्रख्यात प्रख्या pos=va,comp=y,f=part
यूथपाः यूथप pos=n,g=m,c=1,n=p
निपीड्य निपीडय् pos=vi
उपनिविष्टाः उपनिविश् pos=va,g=m,c=1,n=p,f=part
pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वानरः वानर pos=n,g=m,c=1,n=s