Original

मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः ॥ ३१ ॥

Segmented

मध्यमे च स्वयम् गुल्मे सुग्रीवः समतिष्ठत सह सर्वैः हरि-श्रेष्ठेभिः सुपर्ण-श्वसन-उपमैः

Analysis

Word Lemma Parse
मध्यमे मध्यम pos=a,g=m,c=7,n=s
pos=i
स्वयम् स्वयम् pos=i
गुल्मे गुल्म pos=n,g=m,c=7,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
समतिष्ठत संस्था pos=v,p=3,n=s,l=lan
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
हरि हरि pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
सुपर्ण सुपर्ण pos=n,comp=y
श्वसन श्वसन pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p