Original

पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् ॥ २८ ॥

Segmented

पूर्वम् तु द्वारम् आसाद्य नीलो हरि-चमू-पतिः अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
तु तु pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
नीलो नील pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
चमू चमू pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
सह सह pos=i
मैन्देन मैन्द pos=n,g=m,c=3,n=s
द्विविदेन द्विविद pos=n,g=m,c=3,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s