Original

विन्यस्तानि च योधानां बहूनि विविधानि च ।ददर्शायुधजालानि तथैव कवचानि च ॥ २७ ॥

Segmented

विन्यस्तानि च योधानाम् बहूनि विविधानि च ददर्श आयुध-जालानि तथा एव कवचानि च

Analysis

Word Lemma Parse
विन्यस्तानि विन्यस् pos=va,g=n,c=2,n=p,f=part
pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
आयुध आयुध pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
कवचानि कवच pos=n,g=n,c=2,n=p
pos=i