Original

संनह्य तु ससुग्रीवः कपिराजबलं महत् ।कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ १५ ॥

Segmented

संनह्य तु स सुग्रीवः कपि-राज-बलम् महत् काल-ज्ञः राघवः काले संयुगाय अभ्यचोदयत्

Analysis

Word Lemma Parse
संनह्य संनह् pos=vi
तु तु pos=i
pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
राज राज pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
संयुगाय संयुग pos=n,g=n,c=4,n=s
अभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan