Original

चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ २४ ॥

Segmented

चैत्यः स राक्षस-इन्द्रस्य बभूव पुर-भूषणम् शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते

Analysis

Word Lemma Parse
चैत्यः चैत्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पुर पुर pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
समग्रेण समग्र pos=a,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat