Original

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ॥ १८ ॥

Segmented

शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिविस्पृशम् समन्तात् पुष्प-संछन्नम् महारजत-संनिभम्

Analysis

Word Lemma Parse
शिखरम् शिखर pos=n,g=n,c=1,n=s
तु तु pos=i
त्रिकूटस्य त्रिकूट pos=n,g=m,c=6,n=s
प्रांशु प्रांशु pos=a,g=n,c=1,n=s
pos=i
एकम् एक pos=n,g=n,c=1,n=s
दिविस्पृशम् दिविस्पृश pos=a,g=n,c=1,n=s
समन्तात् समन्तात् pos=i
पुष्प पुष्प pos=n,comp=y
संछन्नम् संछद् pos=va,g=n,c=1,n=s,f=part
महारजत महारजत pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s