Original

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ १७ ॥

Segmented

ऋक्षाः सिंहा वराहाः च महिषा वारणा मृगाः तेन शब्देन वित्रस्ता जग्मुः भीता दिशो दश

Analysis

Word Lemma Parse
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
वराहाः वराह pos=n,g=m,c=1,n=p
pos=i
महिषा महिष pos=n,g=m,c=1,n=p
वारणा वारण pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
भीता भी pos=va,g=f,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s