Original

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् ।कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः ॥ १५ ॥

Segmented

वित्रासयन्तो विहगान् त्रासय् मृग-द्विपान् कम्पय् च ताम् लङ्काम् नादैः स्वैः नदताम् वराः

Analysis

Word Lemma Parse
वित्रासयन्तो वित्रासय् pos=va,g=m,c=1,n=p,f=part
विहगान् विहग pos=n,g=m,c=2,n=p
त्रासय् त्रासय् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
कम्पय् कम्पय् pos=va,g=m,c=1,n=p,f=part
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
नादैः नाद pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
वराः वर pos=a,g=m,c=1,n=p