Original

नित्यमत्तविहंगानि भ्रमराचरितानि च ।कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १० ॥

Segmented

नित्य-मत्त-विहंगानि भ्रमर-आचरितानि च कोकिल-आकुल-षण्डानि विहग-अभिरुतानि च

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
मत्त मद् pos=va,comp=y,f=part
विहंगानि विहंग pos=n,g=n,c=1,n=p
भ्रमर भ्रमर pos=n,comp=y
आचरितानि आचर् pos=va,g=n,c=1,n=p,f=part
pos=i
कोकिल कोकिल pos=n,comp=y
आकुल आकुल pos=a,comp=y
षण्डानि षण्ड pos=n,g=n,c=1,n=p
विहग विहग pos=n,comp=y
अभिरुतानि अभिरु pos=va,g=n,c=1,n=p,f=part
pos=i