Original

हितबुद्ध्या यदहितं वचः परुषमुच्यते ।परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३ ॥

Segmented

हित-बुद्ध्या यद् अहितम् वचः परुषम् उच्यते पर-पक्षम् प्रविश्य एव न एतत् श्रोत्र-गतम् मम

Analysis

Word Lemma Parse
हित हित pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अहितम् अहित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
परुषम् परुष pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
श्रोत्र श्रोत्र pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s