Original

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् ।मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥ २० ॥

Segmented

राक्षसम् तु विरूपाक्षम् महा-वीर्य-पराक्रमम् मध्यमे ऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तु तु pos=i
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
मध्यमे मध्यम pos=a,g=m,c=7,n=s
ऽस्थापयद् स्थापय् pos=v,p=3,n=s,l=lan
गुल्मे गुल्म pos=n,g=m,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p