Original

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् ।व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४ ॥

Segmented

एवम् ब्रुवाणम् संरब्धम् रुष्टम् विज्ञाय रावणम् व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
रुष्टम् रुष् pos=va,g=m,c=2,n=s,f=part
विज्ञाय विज्ञा pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan