Original

स तु तीर्त्वार्णवं रामः सह वानरसेनया ।प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३ ॥

Segmented

स तु तीर्त्वा अर्णवम् रामः सह वानर-सेनया प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तीर्त्वा तृ pos=vi
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सह सह pos=i
वानर वानर pos=n,comp=y
सेनया सेना pos=n,g=f,c=3,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
प्रतियास्यति प्रतिया pos=v,p=3,n=s,l=lrt