Original

द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् ।एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११ ॥

Segmented

द्विधा भज्येयम् अपि एवम् न नमेयम् तु कस्यचित् एष मे सहजो दोषः स्वभावो दुरतिक्रमः

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
भज्येयम् भञ्ज् pos=v,p=1,n=s,l=vidhilin
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
नमेयम् नम् pos=v,p=1,n=s,l=vidhilin
तु तु pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सहजो सहज pos=a,g=m,c=1,n=s
दोषः दोष pos=n,g=m,c=1,n=s
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s