Original

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ।स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ ६ ॥

Segmented

विद्यासु अभिविनीतः यो राजा राजन् नय-अनुगः स शास्ति चिरम् ऐश्वर्यम् अरीन् च कुरुते वशे

Analysis

Word Lemma Parse
विद्यासु विद्या pos=n,g=f,c=7,n=p
अभिविनीतः अभिविनी pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नय नय pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
चिरम् चिरम् pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s