Original

इदं वचस्तत्र निगद्य माल्यवन्परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ।अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ३३ ॥

Segmented

अनुत्तमेषु उत्तम-पौरुषः बली बभूव तूष्णीम् समवेक्ष्य रावणम्

Analysis

Word Lemma Parse
अनुत्तमेषु अनुत्तम pos=a,g=m,c=7,n=p
उत्तम उत्तम pos=a,comp=y
पौरुषः पौरुष pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तूष्णीम् तूष्णीम् pos=i
समवेक्ष्य समवेक्ष् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s