Original

येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ।कुरुष्व नरराजेन संधिं रामेण रावण ॥ ३२ ॥

Segmented

येन बद्धः समुद्रस्य स सेतुः परम-अद्भुतः कुरुष्व नर-राजेन संधिम् रामेण रावण

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सेतुः सेतु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अद्भुतः अद्भुत pos=a,g=m,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
रामेण राम pos=n,g=m,c=3,n=s
रावण रावण pos=n,g=m,c=8,n=s