Original

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ।एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ३० ॥

Segmented

करालो विकटो मुण्डः पुरुषः कृष्ण-पिङ्गलः कालो गृहाणि सर्वेषाम् काले काले ऽन्ववेक्षते एतानि अन्यानि दुष्टानि निमित्तानि उत्पतन्ति च

Analysis

Word Lemma Parse
करालो कराल pos=a,g=m,c=1,n=s
विकटो विकट pos=a,g=m,c=1,n=s
मुण्डः मुण्ड pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
पिङ्गलः पिङ्गल pos=a,g=m,c=1,n=s
कालो काल pos=a,g=m,c=1,n=s
गृहाणि गृह pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽन्ववेक्षते अन्ववेक्ष् pos=v,p=3,n=s,l=lat
एतानि एतद् pos=n,g=n,c=1,n=p
अन्यानि अन्य pos=n,g=n,c=1,n=p
दुष्टानि दुष् pos=va,g=n,c=1,n=p,f=part
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
pos=i