Original

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।सभां संनादयन्सर्वामित्युवाच महाबलः ॥ ३ ॥

Segmented

अथ तान् सचिवान् तत्र सर्वान् आभाष्य रावणः सभाम् संनादयन् सर्वाम् इति उवाच महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
सचिवान् सचिव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
आभाष्य आभाष् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
संनादयन् संनादय् pos=va,g=m,c=1,n=s,f=part
सर्वाम् सर्व pos=n,g=f,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s