Original

व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् ।प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ २४ ॥

Segmented

व्याला गोमायवो गृध्रा वाशन्ति च सु भैरवम् प्रविश्य लङ्काम् अनिशम् समवायान् च कुर्वते

Analysis

Word Lemma Parse
व्याला व्याल pos=n,g=m,c=1,n=p
गोमायवो गोमायु pos=n,g=m,c=1,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
वाशन्ति वाश् pos=v,p=3,n=p,l=lat
pos=i
सु सु pos=i
भैरवम् भैरव pos=a,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अनिशम् अनिशम् pos=i
समवायान् समवाय pos=n,g=m,c=2,n=p
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat