Original

रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम् ॥ २३ ॥

Segmented

रुदताम् वाहनानाम् च प्रपतन्ति अश्र-बिन्दवः ध्वजा ध्वस्ता विवर्णाः च न प्रभान्ति यथापुरम्

Analysis

Word Lemma Parse
रुदताम् रुद् pos=va,g=n,c=6,n=p,f=part
वाहनानाम् वाहन pos=n,g=n,c=6,n=p
pos=i
प्रपतन्ति प्रपत् pos=v,p=3,n=p,l=lat
अश्र अस्र pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p
ध्वजा ध्वज pos=n,g=m,c=1,n=p
ध्वस्ता ध्वंस् pos=va,g=m,c=1,n=p,f=part
विवर्णाः विवर्ण pos=a,g=m,c=1,n=p
pos=i
pos=i
प्रभान्ति प्रभा pos=v,p=3,n=p,l=lat
यथापुरम् यथापुरम् pos=i