Original

तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः ।चर्यमाणं तपस्तीव्रं संतापयति राक्षसान् ॥ २० ॥

Segmented

तेषु तेषु च देशेषु पुण्येषु च दृढ-व्रतैः चर्यमाणम् तपः तीव्रम् संतापयति राक्षसान्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
पुण्येषु पुण्य pos=a,g=m,c=7,n=p
pos=i
दृढ दृढ pos=a,comp=y
व्रतैः व्रत pos=n,g=m,c=3,n=p
चर्यमाणम् चर् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
संतापयति संतापय् pos=v,p=3,n=s,l=lat
राक्षसान् राक्षस pos=n,g=m,c=2,n=p