Original

तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ २ ॥

Segmented

तम् निनादम् निशाम्य अथ रावणो राक्षसेश्वरः मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निनादम् निनाद pos=n,g=m,c=2,n=s
निशाम्य निशामय् pos=vi
अथ अथ pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
सचिवान् सचिव pos=n,g=m,c=2,n=p
अभ्युदैक्षत अभ्युदीक्ष् pos=v,p=3,n=s,l=lan