Original

विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया ।ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ॥ १६ ॥

Segmented

विषयेषु प्रसक्तेन यत् किंचिद् कारिणा त्वया ऋषीणाम् अग्नि-कल्पानाम् उद्वेगो जनितो महान् तेषाम् प्रभावो दुर्धर्षः प्रदीप्त इव पावकः

Analysis

Word Lemma Parse
विषयेषु विषय pos=n,g=m,c=7,n=p
प्रसक्तेन प्रसञ्ज् pos=va,g=m,c=3,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
कारिणा कारिन् pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अग्नि अग्नि pos=n,comp=y
कल्पानाम् कल्प pos=a,g=m,c=6,n=p
उद्वेगो उद्वेग pos=n,g=m,c=1,n=s
जनितो जनय् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s