Original

स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः ।विवर्धयति पक्षं च सुराणां सुरभावनः ॥ १५ ॥

Segmented

स प्रमादाद् विवृद्धः ते ऽधर्मो ऽहिः ग्रसते हि नः विवर्धयति पक्षम् च सुराणाम् सुर-भावनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
विवृद्धः विवृध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽधर्मो अधर्म pos=n,g=m,c=1,n=s
ऽहिः अहि pos=n,g=m,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
विवर्धयति विवर्धय् pos=v,p=3,n=s,l=lat
पक्षम् पक्ष pos=n,g=m,c=2,n=s
pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
सुर सुर pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s