Original

तर्जापयति मां नित्यं भर्त्सापयति चासकृत् ।राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९ ॥

Segmented

तर्जापयति माम् नित्यम् भर्त्सापयति च असकृत् राक्षसीभिः सु घोराभिः या माम् रक्षन्ति नित्यशः

Analysis

Word Lemma Parse
तर्जापयति तर्जापय् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
भर्त्सापयति भर्त्सापय् pos=v,p=3,n=s,l=lat
pos=i
असकृत् असकृत् pos=i
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
सु सु pos=i
घोराभिः घोर pos=a,g=f,c=3,n=p
या यद् pos=n,g=f,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i