Original

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव ।ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७ ॥

Segmented

मद्-प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ज्ञातुम् इच्छामि तम् गत्वा किम् करोति इति रावणः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=1,n=s
यदि यदि pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
यदि यदि pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
स्थिरा स्थिर pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
किम् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
इति इति pos=i
रावणः रावण pos=n,g=m,c=1,n=s