Original

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः ।उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥

Segmented

ततस् तस्याः हितम् सख्याः चिकीर्ः सखी वचः उवाच काले काल-ज्ञा स्मित-पूर्व-अभिभाषिन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
सख्याः सखी pos=n,g=f,c=6,n=s
चिकीर्ः चिकीर्ष् pos=va,g=f,c=1,n=s,f=part
सखी सखी pos=n,g=f,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
स्मित स्मि pos=va,comp=y,f=part
पूर्व पूर्व pos=n,comp=y
अभिभाषिन् अभिभाषिन् pos=a,g=f,c=1,n=s