Original

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् ।परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥

Segmented

ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु-भाषिन् परिष्वज्य च सु स्निग्धम् ददौ च स्वयम् आसनम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
सरमाम् सरमा pos=n,g=f,c=2,n=s
वल्गु वल्गु pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
सु सु pos=i
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
स्वयम् स्वयम् pos=i
आसनम् आसन pos=n,g=n,c=2,n=s