Original

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः ।शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४ ॥

Segmented

एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः शुश्राव कथितम् तस्य रावणस्य स मन्त्रिणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
गत्वा गम् pos=vi
समीपम् समीप pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
कथितम् कथित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=6,n=s