Original

एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि ।गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३ ॥

Segmented

एष ते यदि अभिप्रायः तस्मात् गच्छामि जानकि गृह्य शत्रोः अभिप्रायम् उपावृत्ताम् च पश्य माम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
अभिप्रायः अभिप्राय pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
जानकि जानकी pos=n,g=f,c=8,n=s
गृह्य ग्रह् pos=vi
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
उपावृत्ताम् उपावृत् pos=va,g=f,c=2,n=s,f=part
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s